Declension table of navajalamaya

Deva

NeuterSingularDualPlural
Nominativenavajalamayam navajalamaye navajalamayāni
Vocativenavajalamaya navajalamaye navajalamayāni
Accusativenavajalamayam navajalamaye navajalamayāni
Instrumentalnavajalamayena navajalamayābhyām navajalamayaiḥ
Dativenavajalamayāya navajalamayābhyām navajalamayebhyaḥ
Ablativenavajalamayāt navajalamayābhyām navajalamayebhyaḥ
Genitivenavajalamayasya navajalamayayoḥ navajalamayānām
Locativenavajalamaye navajalamayayoḥ navajalamayeṣu

Compound navajalamaya -

Adverb -navajalamayam -navajalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria