सुबन्तावली नरवाहन

Roma

पुमान्एकद्विबहु
प्रथमानरवाहनः नरवाहनौ नरवाहनाः
सम्बोधनम्नरवाहन नरवाहनौ नरवाहनाः
द्वितीयानरवाहनम् नरवाहनौ नरवाहनान्
तृतीयानरवाहनेन नरवाहनाभ्याम् नरवाहनैः नरवाहनेभिः
चतुर्थीनरवाहनाय नरवाहनाभ्याम् नरवाहनेभ्यः
पञ्चमीनरवाहनात् नरवाहनाभ्याम् नरवाहनेभ्यः
षष्ठीनरवाहनस्य नरवाहनयोः नरवाहनानाम्
सप्तमीनरवाहने नरवाहनयोः नरवाहनेषु

समास नरवाहन

अव्यय ॰नरवाहनम् ॰नरवाहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria