Declension table of nadānta

Deva

MasculineSingularDualPlural
Nominativenadāntaḥ nadāntau nadāntāḥ
Vocativenadānta nadāntau nadāntāḥ
Accusativenadāntam nadāntau nadāntān
Instrumentalnadāntena nadāntābhyām nadāntaiḥ nadāntebhiḥ
Dativenadāntāya nadāntābhyām nadāntebhyaḥ
Ablativenadāntāt nadāntābhyām nadāntebhyaḥ
Genitivenadāntasya nadāntayoḥ nadāntānām
Locativenadānte nadāntayoḥ nadānteṣu

Compound nadānta -

Adverb -nadāntam -nadāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria