सुबन्तावली नाडिकाच्छेद

Roma

पुमान्एकद्विबहु
प्रथमानाडिकाच्छेदः नाडिकाच्छेदौ नाडिकाच्छेदाः
सम्बोधनम्नाडिकाच्छेद नाडिकाच्छेदौ नाडिकाच्छेदाः
द्वितीयानाडिकाच्छेदम् नाडिकाच्छेदौ नाडिकाच्छेदान्
तृतीयानाडिकाच्छेदेन नाडिकाच्छेदाभ्याम् नाडिकाच्छेदैः नाडिकाच्छेदेभिः
चतुर्थीनाडिकाच्छेदाय नाडिकाच्छेदाभ्याम् नाडिकाच्छेदेभ्यः
पञ्चमीनाडिकाच्छेदात् नाडिकाच्छेदाभ्याम् नाडिकाच्छेदेभ्यः
षष्ठीनाडिकाच्छेदस्य नाडिकाच्छेदयोः नाडिकाच्छेदानाम्
सप्तमीनाडिकाच्छेदे नाडिकाच्छेदयोः नाडिकाच्छेदेषु

समास नाडिकाच्छेद

अव्यय ॰नाडिकाच्छेदम् ॰नाडिकाच्छेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria