Declension table of mukteśvara

Deva

MasculineSingularDualPlural
Nominativemukteśvaraḥ mukteśvarau mukteśvarāḥ
Vocativemukteśvara mukteśvarau mukteśvarāḥ
Accusativemukteśvaram mukteśvarau mukteśvarān
Instrumentalmukteśvareṇa mukteśvarābhyām mukteśvaraiḥ mukteśvarebhiḥ
Dativemukteśvarāya mukteśvarābhyām mukteśvarebhyaḥ
Ablativemukteśvarāt mukteśvarābhyām mukteśvarebhyaḥ
Genitivemukteśvarasya mukteśvarayoḥ mukteśvarāṇām
Locativemukteśvare mukteśvarayoḥ mukteśvareṣu

Compound mukteśvara -

Adverb -mukteśvaram -mukteśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria