Declension table of muṣṭi

Deva

FeminineSingularDualPlural
Nominativemuṣṭiḥ muṣṭī muṣṭayaḥ
Vocativemuṣṭe muṣṭī muṣṭayaḥ
Accusativemuṣṭim muṣṭī muṣṭīḥ
Instrumentalmuṣṭyā muṣṭibhyām muṣṭibhiḥ
Dativemuṣṭyai muṣṭaye muṣṭibhyām muṣṭibhyaḥ
Ablativemuṣṭyāḥ muṣṭeḥ muṣṭibhyām muṣṭibhyaḥ
Genitivemuṣṭyāḥ muṣṭeḥ muṣṭyoḥ muṣṭīnām
Locativemuṣṭyām muṣṭau muṣṭyoḥ muṣṭiṣu

Compound muṣṭi -

Adverb -muṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria