सुबन्तावली मीमांसासूत्रभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामीमांसासूत्रभाष्यम् मीमांसासूत्रभाष्ये मीमांसासूत्रभाष्याणि
सम्बोधनम्मीमांसासूत्रभाष्य मीमांसासूत्रभाष्ये मीमांसासूत्रभाष्याणि
द्वितीयामीमांसासूत्रभाष्यम् मीमांसासूत्रभाष्ये मीमांसासूत्रभाष्याणि
तृतीयामीमांसासूत्रभाष्येण मीमांसासूत्रभाष्याभ्याम् मीमांसासूत्रभाष्यैः
चतुर्थीमीमांसासूत्रभाष्याय मीमांसासूत्रभाष्याभ्याम् मीमांसासूत्रभाष्येभ्यः
पञ्चमीमीमांसासूत्रभाष्यात् मीमांसासूत्रभाष्याभ्याम् मीमांसासूत्रभाष्येभ्यः
षष्ठीमीमांसासूत्रभाष्यस्य मीमांसासूत्रभाष्ययोः मीमांसासूत्रभाष्याणाम्
सप्तमीमीमांसासूत्रभाष्ये मीमांसासूत्रभाष्ययोः मीमांसासूत्रभाष्येषु

समास मीमांसासूत्रभाष्य

अव्यय ॰मीमांसासूत्रभाष्यम् ॰मीमांसासूत्रभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria