सुबन्तावली मीमांसान्यायप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमामीमांसान्यायप्रकाशः मीमांसान्यायप्रकाशौ मीमांसान्यायप्रकाशाः
सम्बोधनम्मीमांसान्यायप्रकाश मीमांसान्यायप्रकाशौ मीमांसान्यायप्रकाशाः
द्वितीयामीमांसान्यायप्रकाशम् मीमांसान्यायप्रकाशौ मीमांसान्यायप्रकाशान्
तृतीयामीमांसान्यायप्रकाशेन मीमांसान्यायप्रकाशाभ्याम् मीमांसान्यायप्रकाशैः मीमांसान्यायप्रकाशेभिः
चतुर्थीमीमांसान्यायप्रकाशाय मीमांसान्यायप्रकाशाभ्याम् मीमांसान्यायप्रकाशेभ्यः
पञ्चमीमीमांसान्यायप्रकाशात् मीमांसान्यायप्रकाशाभ्याम् मीमांसान्यायप्रकाशेभ्यः
षष्ठीमीमांसान्यायप्रकाशस्य मीमांसान्यायप्रकाशयोः मीमांसान्यायप्रकाशानाम्
सप्तमीमीमांसान्यायप्रकाशे मीमांसान्यायप्रकाशयोः मीमांसान्यायप्रकाशेषु

समास मीमांसान्यायप्रकाश

अव्यय ॰मीमांसान्यायप्रकाशम् ॰मीमांसान्यायप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria