Declension table of mihirabhoja

Deva

MasculineSingularDualPlural
Nominativemihirabhojaḥ mihirabhojau mihirabhojāḥ
Vocativemihirabhoja mihirabhojau mihirabhojāḥ
Accusativemihirabhojam mihirabhojau mihirabhojān
Instrumentalmihirabhojena mihirabhojābhyām mihirabhojaiḥ mihirabhojebhiḥ
Dativemihirabhojāya mihirabhojābhyām mihirabhojebhyaḥ
Ablativemihirabhojāt mihirabhojābhyām mihirabhojebhyaḥ
Genitivemihirabhojasya mihirabhojayoḥ mihirabhojānām
Locativemihirabhoje mihirabhojayoḥ mihirabhojeṣu

Compound mihirabhoja -

Adverb -mihirabhojam -mihirabhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria