Declension table of marudha

Deva

MasculineSingularDualPlural
Nominativemarudhaḥ marudhau marudhāḥ
Vocativemarudha marudhau marudhāḥ
Accusativemarudham marudhau marudhān
Instrumentalmarudhena marudhābhyām marudhaiḥ marudhebhiḥ
Dativemarudhāya marudhābhyām marudhebhyaḥ
Ablativemarudhāt marudhābhyām marudhebhyaḥ
Genitivemarudhasya marudhayoḥ marudhānām
Locativemarudhe marudhayoḥ marudheṣu

Compound marudha -

Adverb -marudham -marudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria