Declension table of maheśvara

Deva

MasculineSingularDualPlural
Nominativemaheśvaraḥ maheśvarau maheśvarāḥ
Vocativemaheśvara maheśvarau maheśvarāḥ
Accusativemaheśvaram maheśvarau maheśvarān
Instrumentalmaheśvareṇa maheśvarābhyām maheśvaraiḥ maheśvarebhiḥ
Dativemaheśvarāya maheśvarābhyām maheśvarebhyaḥ
Ablativemaheśvarāt maheśvarābhyām maheśvarebhyaḥ
Genitivemaheśvarasya maheśvarayoḥ maheśvarāṇām
Locativemaheśvare maheśvarayoḥ maheśvareṣu

Compound maheśvara -

Adverb -maheśvaram -maheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria