Declension table of mahanīyamūrti

Deva

FeminineSingularDualPlural
Nominativemahanīyamūrtiḥ mahanīyamūrtī mahanīyamūrtayaḥ
Vocativemahanīyamūrte mahanīyamūrtī mahanīyamūrtayaḥ
Accusativemahanīyamūrtim mahanīyamūrtī mahanīyamūrtīḥ
Instrumentalmahanīyamūrtyā mahanīyamūrtibhyām mahanīyamūrtibhiḥ
Dativemahanīyamūrtyai mahanīyamūrtaye mahanīyamūrtibhyām mahanīyamūrtibhyaḥ
Ablativemahanīyamūrtyāḥ mahanīyamūrteḥ mahanīyamūrtibhyām mahanīyamūrtibhyaḥ
Genitivemahanīyamūrtyāḥ mahanīyamūrteḥ mahanīyamūrtyoḥ mahanīyamūrtīnām
Locativemahanīyamūrtyām mahanīyamūrtau mahanīyamūrtyoḥ mahanīyamūrtiṣu

Compound mahanīyamūrti -

Adverb -mahanīyamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria