Declension table of mahāśāla

Deva

NeuterSingularDualPlural
Nominativemahāśālam mahāśāle mahāśālāni
Vocativemahāśāla mahāśāle mahāśālāni
Accusativemahāśālam mahāśāle mahāśālāni
Instrumentalmahāśālena mahāśālābhyām mahāśālaiḥ
Dativemahāśālāya mahāśālābhyām mahāśālebhyaḥ
Ablativemahāśālāt mahāśālābhyām mahāśālebhyaḥ
Genitivemahāśālasya mahāśālayoḥ mahāśālānām
Locativemahāśāle mahāśālayoḥ mahāśāleṣu

Compound mahāśāla -

Adverb -mahāśālam -mahāśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria