Declension table of mahātīrtha

Deva

NeuterSingularDualPlural
Nominativemahātīrtham mahātīrthe mahātīrthāni
Vocativemahātīrtha mahātīrthe mahātīrthāni
Accusativemahātīrtham mahātīrthe mahātīrthāni
Instrumentalmahātīrthena mahātīrthābhyām mahātīrthaiḥ
Dativemahātīrthāya mahātīrthābhyām mahātīrthebhyaḥ
Ablativemahātīrthāt mahātīrthābhyām mahātīrthebhyaḥ
Genitivemahātīrthasya mahātīrthayoḥ mahātīrthānām
Locativemahātīrthe mahātīrthayoḥ mahātīrtheṣu

Compound mahātīrtha -

Adverb -mahātīrtham -mahātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria