Declension table of mahāsenāpati

Deva

MasculineSingularDualPlural
Nominativemahāsenāpatiḥ mahāsenāpatī mahāsenāpatayaḥ
Vocativemahāsenāpate mahāsenāpatī mahāsenāpatayaḥ
Accusativemahāsenāpatim mahāsenāpatī mahāsenāpatīn
Instrumentalmahāsenāpatinā mahāsenāpatibhyām mahāsenāpatibhiḥ
Dativemahāsenāpataye mahāsenāpatibhyām mahāsenāpatibhyaḥ
Ablativemahāsenāpateḥ mahāsenāpatibhyām mahāsenāpatibhyaḥ
Genitivemahāsenāpateḥ mahāsenāpatyoḥ mahāsenāpatīnām
Locativemahāsenāpatau mahāsenāpatyoḥ mahāsenāpatiṣu

Compound mahāsenāpati -

Adverb -mahāsenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria