Declension table of mahāsandhivigrahika

Deva

MasculineSingularDualPlural
Nominativemahāsandhivigrahikaḥ mahāsandhivigrahikau mahāsandhivigrahikāḥ
Vocativemahāsandhivigrahika mahāsandhivigrahikau mahāsandhivigrahikāḥ
Accusativemahāsandhivigrahikam mahāsandhivigrahikau mahāsandhivigrahikān
Instrumentalmahāsandhivigrahikeṇa mahāsandhivigrahikābhyām mahāsandhivigrahikaiḥ mahāsandhivigrahikebhiḥ
Dativemahāsandhivigrahikāya mahāsandhivigrahikābhyām mahāsandhivigrahikebhyaḥ
Ablativemahāsandhivigrahikāt mahāsandhivigrahikābhyām mahāsandhivigrahikebhyaḥ
Genitivemahāsandhivigrahikasya mahāsandhivigrahikayoḥ mahāsandhivigrahikāṇām
Locativemahāsandhivigrahike mahāsandhivigrahikayoḥ mahāsandhivigrahikeṣu

Compound mahāsandhivigrahika -

Adverb -mahāsandhivigrahikam -mahāsandhivigrahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria