Declension table of maṅkhali

Deva

MasculineSingularDualPlural
Nominativemaṅkhaliḥ maṅkhalī maṅkhalayaḥ
Vocativemaṅkhale maṅkhalī maṅkhalayaḥ
Accusativemaṅkhalim maṅkhalī maṅkhalīn
Instrumentalmaṅkhalinā maṅkhalibhyām maṅkhalibhiḥ
Dativemaṅkhalaye maṅkhalibhyām maṅkhalibhyaḥ
Ablativemaṅkhaleḥ maṅkhalibhyām maṅkhalibhyaḥ
Genitivemaṅkhaleḥ maṅkhalyoḥ maṅkhalīnām
Locativemaṅkhalau maṅkhalyoḥ maṅkhaliṣu

Compound maṅkhali -

Adverb -maṅkhali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria