Declension table of madhvatantramukhamardana

Deva

NeuterSingularDualPlural
Nominativemadhvatantramukhamardanam madhvatantramukhamardane madhvatantramukhamardanāni
Vocativemadhvatantramukhamardana madhvatantramukhamardane madhvatantramukhamardanāni
Accusativemadhvatantramukhamardanam madhvatantramukhamardane madhvatantramukhamardanāni
Instrumentalmadhvatantramukhamardanena madhvatantramukhamardanābhyām madhvatantramukhamardanaiḥ
Dativemadhvatantramukhamardanāya madhvatantramukhamardanābhyām madhvatantramukhamardanebhyaḥ
Ablativemadhvatantramukhamardanāt madhvatantramukhamardanābhyām madhvatantramukhamardanebhyaḥ
Genitivemadhvatantramukhamardanasya madhvatantramukhamardanayoḥ madhvatantramukhamardanānām
Locativemadhvatantramukhamardane madhvatantramukhamardanayoḥ madhvatantramukhamardaneṣu

Compound madhvatantramukhamardana -

Adverb -madhvatantramukhamardanam -madhvatantramukhamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria