Declension table of mātṛsvasrīyā

Deva

FeminineSingularDualPlural
Nominativemātṛsvasrīyā mātṛsvasrīye mātṛsvasrīyāḥ
Vocativemātṛsvasrīye mātṛsvasrīye mātṛsvasrīyāḥ
Accusativemātṛsvasrīyām mātṛsvasrīye mātṛsvasrīyāḥ
Instrumentalmātṛsvasrīyayā mātṛsvasrīyābhyām mātṛsvasrīyābhiḥ
Dativemātṛsvasrīyāyai mātṛsvasrīyābhyām mātṛsvasrīyābhyaḥ
Ablativemātṛsvasrīyāyāḥ mātṛsvasrīyābhyām mātṛsvasrīyābhyaḥ
Genitivemātṛsvasrīyāyāḥ mātṛsvasrīyayoḥ mātṛsvasrīyāṇām
Locativemātṛsvasrīyāyām mātṛsvasrīyayoḥ mātṛsvasrīyāsu

Adverb -mātṛsvasrīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria