Declension table of mātṛsvasrīya

Deva

MasculineSingularDualPlural
Nominativemātṛsvasrīyaḥ mātṛsvasrīyau mātṛsvasrīyāḥ
Vocativemātṛsvasrīya mātṛsvasrīyau mātṛsvasrīyāḥ
Accusativemātṛsvasrīyam mātṛsvasrīyau mātṛsvasrīyān
Instrumentalmātṛsvasrīyeṇa mātṛsvasrīyābhyām mātṛsvasrīyaiḥ mātṛsvasrīyebhiḥ
Dativemātṛsvasrīyāya mātṛsvasrīyābhyām mātṛsvasrīyebhyaḥ
Ablativemātṛsvasrīyāt mātṛsvasrīyābhyām mātṛsvasrīyebhyaḥ
Genitivemātṛsvasrīyasya mātṛsvasrīyayoḥ mātṛsvasrīyāṇām
Locativemātṛsvasrīye mātṛsvasrīyayoḥ mātṛsvasrīyeṣu

Compound mātṛsvasrīya -

Adverb -mātṛsvasrīyam -mātṛsvasrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria