Declension table of mārgadarśaka

Deva

NeuterSingularDualPlural
Nominativemārgadarśakam mārgadarśake mārgadarśakāni
Vocativemārgadarśaka mārgadarśake mārgadarśakāni
Accusativemārgadarśakam mārgadarśake mārgadarśakāni
Instrumentalmārgadarśakena mārgadarśakābhyām mārgadarśakaiḥ
Dativemārgadarśakāya mārgadarśakābhyām mārgadarśakebhyaḥ
Ablativemārgadarśakāt mārgadarśakābhyām mārgadarśakebhyaḥ
Genitivemārgadarśakasya mārgadarśakayoḥ mārgadarśakānām
Locativemārgadarśake mārgadarśakayoḥ mārgadarśakeṣu

Compound mārgadarśaka -

Adverb -mārgadarśakam -mārgadarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria