Declension table of māndāraka

Deva

NeuterSingularDualPlural
Nominativemāndārakam māndārake māndārakāṇi
Vocativemāndāraka māndārake māndārakāṇi
Accusativemāndārakam māndārake māndārakāṇi
Instrumentalmāndārakeṇa māndārakābhyām māndārakaiḥ
Dativemāndārakāya māndārakābhyām māndārakebhyaḥ
Ablativemāndārakāt māndārakābhyām māndārakebhyaḥ
Genitivemāndārakasya māndārakayoḥ māndārakāṇām
Locativemāndārake māndārakayoḥ māndārakeṣu

Compound māndāraka -

Adverb -māndārakam -māndārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria