Declension table of māndāra

Deva

MasculineSingularDualPlural
Nominativemāndāraḥ māndārau māndārāḥ
Vocativemāndāra māndārau māndārāḥ
Accusativemāndāram māndārau māndārān
Instrumentalmāndāreṇa māndārābhyām māndāraiḥ māndārebhiḥ
Dativemāndārāya māndārābhyām māndārebhyaḥ
Ablativemāndārāt māndārābhyām māndārebhyaḥ
Genitivemāndārasya māndārayoḥ māndārāṇām
Locativemāndāre māndārayoḥ māndāreṣu

Compound māndāra -

Adverb -māndāram -māndārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria