Declension table of mālinīvijaya

Deva

NeuterSingularDualPlural
Nominativemālinīvijayam mālinīvijaye mālinīvijayāni
Vocativemālinīvijaya mālinīvijaye mālinīvijayāni
Accusativemālinīvijayam mālinīvijaye mālinīvijayāni
Instrumentalmālinīvijayena mālinīvijayābhyām mālinīvijayaiḥ
Dativemālinīvijayāya mālinīvijayābhyām mālinīvijayebhyaḥ
Ablativemālinīvijayāt mālinīvijayābhyām mālinīvijayebhyaḥ
Genitivemālinīvijayasya mālinīvijayayoḥ mālinīvijayānām
Locativemālinīvijaye mālinīvijayayoḥ mālinīvijayeṣu

Compound mālinīvijaya -

Adverb -mālinīvijayam -mālinīvijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria