Declension table of mādhyamikavṛtti

Deva

FeminineSingularDualPlural
Nominativemādhyamikavṛttiḥ mādhyamikavṛttī mādhyamikavṛttayaḥ
Vocativemādhyamikavṛtte mādhyamikavṛttī mādhyamikavṛttayaḥ
Accusativemādhyamikavṛttim mādhyamikavṛttī mādhyamikavṛttīḥ
Instrumentalmādhyamikavṛttyā mādhyamikavṛttibhyām mādhyamikavṛttibhiḥ
Dativemādhyamikavṛttyai mādhyamikavṛttaye mādhyamikavṛttibhyām mādhyamikavṛttibhyaḥ
Ablativemādhyamikavṛttyāḥ mādhyamikavṛtteḥ mādhyamikavṛttibhyām mādhyamikavṛttibhyaḥ
Genitivemādhyamikavṛttyāḥ mādhyamikavṛtteḥ mādhyamikavṛttyoḥ mādhyamikavṛttīnām
Locativemādhyamikavṛttyām mādhyamikavṛttau mādhyamikavṛttyoḥ mādhyamikavṛttiṣu

Compound mādhyamikavṛtti -

Adverb -mādhyamikavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria