Declension table of mādhavānālakāmakandalākathā

Deva

FeminineSingularDualPlural
Nominativemādhavānālakāmakandalākathā mādhavānālakāmakandalākathe mādhavānālakāmakandalākathāḥ
Vocativemādhavānālakāmakandalākathe mādhavānālakāmakandalākathe mādhavānālakāmakandalākathāḥ
Accusativemādhavānālakāmakandalākathām mādhavānālakāmakandalākathe mādhavānālakāmakandalākathāḥ
Instrumentalmādhavānālakāmakandalākathayā mādhavānālakāmakandalākathābhyām mādhavānālakāmakandalākathābhiḥ
Dativemādhavānālakāmakandalākathāyai mādhavānālakāmakandalākathābhyām mādhavānālakāmakandalākathābhyaḥ
Ablativemādhavānālakāmakandalākathāyāḥ mādhavānālakāmakandalākathābhyām mādhavānālakāmakandalākathābhyaḥ
Genitivemādhavānālakāmakandalākathāyāḥ mādhavānālakāmakandalākathayoḥ mādhavānālakāmakandalākathānām
Locativemādhavānālakāmakandalākathāyām mādhavānālakāmakandalākathayoḥ mādhavānālakāmakandalākathāsu

Adverb -mādhavānālakāmakandalākatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria