Declension table of māṣavāpin

Deva

NeuterSingularDualPlural
Nominativemāṣavāpi māṣavāpiṇī māṣavāpīṇi
Vocativemāṣavāpin māṣavāpi māṣavāpiṇī māṣavāpīṇi
Accusativemāṣavāpi māṣavāpiṇī māṣavāpīṇi
Instrumentalmāṣavāpiṇā māṣavāpibhyām māṣavāpibhiḥ
Dativemāṣavāpiṇe māṣavāpibhyām māṣavāpibhyaḥ
Ablativemāṣavāpiṇaḥ māṣavāpibhyām māṣavāpibhyaḥ
Genitivemāṣavāpiṇaḥ māṣavāpiṇoḥ māṣavāpiṇām
Locativemāṣavāpiṇi māṣavāpiṇoḥ māṣavāpiṣu

Compound māṣavāpi -

Adverb -māṣavāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria