Declension table of māṣavāpana

Deva

NeuterSingularDualPlural
Nominativemāṣavāpanam māṣavāpane māṣavāpanāni
Vocativemāṣavāpana māṣavāpane māṣavāpanāni
Accusativemāṣavāpanam māṣavāpane māṣavāpanāni
Instrumentalmāṣavāpanena māṣavāpanābhyām māṣavāpanaiḥ
Dativemāṣavāpanāya māṣavāpanābhyām māṣavāpanebhyaḥ
Ablativemāṣavāpanāt māṣavāpanābhyām māṣavāpanebhyaḥ
Genitivemāṣavāpanasya māṣavāpanayoḥ māṣavāpanānām
Locativemāṣavāpane māṣavāpanayoḥ māṣavāpaneṣu

Compound māṣavāpana -

Adverb -māṣavāpanam -māṣavāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria