Declension table of lokavyavahāra

Deva

MasculineSingularDualPlural
Nominativelokavyavahāraḥ lokavyavahārau lokavyavahārāḥ
Vocativelokavyavahāra lokavyavahārau lokavyavahārāḥ
Accusativelokavyavahāram lokavyavahārau lokavyavahārān
Instrumentallokavyavahāreṇa lokavyavahārābhyām lokavyavahāraiḥ lokavyavahārebhiḥ
Dativelokavyavahārāya lokavyavahārābhyām lokavyavahārebhyaḥ
Ablativelokavyavahārāt lokavyavahārābhyām lokavyavahārebhyaḥ
Genitivelokavyavahārasya lokavyavahārayoḥ lokavyavahārāṇām
Locativelokavyavahāre lokavyavahārayoḥ lokavyavahāreṣu

Compound lokavyavahāra -

Adverb -lokavyavahāram -lokavyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria