Declension table of lokanyāyasiddha

Deva

MasculineSingularDualPlural
Nominativelokanyāyasiddhaḥ lokanyāyasiddhau lokanyāyasiddhāḥ
Vocativelokanyāyasiddha lokanyāyasiddhau lokanyāyasiddhāḥ
Accusativelokanyāyasiddham lokanyāyasiddhau lokanyāyasiddhān
Instrumentallokanyāyasiddhena lokanyāyasiddhābhyām lokanyāyasiddhaiḥ lokanyāyasiddhebhiḥ
Dativelokanyāyasiddhāya lokanyāyasiddhābhyām lokanyāyasiddhebhyaḥ
Ablativelokanyāyasiddhāt lokanyāyasiddhābhyām lokanyāyasiddhebhyaḥ
Genitivelokanyāyasiddhasya lokanyāyasiddhayoḥ lokanyāyasiddhānām
Locativelokanyāyasiddhe lokanyāyasiddhayoḥ lokanyāyasiddheṣu

Compound lokanyāyasiddha -

Adverb -lokanyāyasiddham -lokanyāyasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria