Declension table of liṅgodbhava

Deva

MasculineSingularDualPlural
Nominativeliṅgodbhavaḥ liṅgodbhavau liṅgodbhavāḥ
Vocativeliṅgodbhava liṅgodbhavau liṅgodbhavāḥ
Accusativeliṅgodbhavam liṅgodbhavau liṅgodbhavān
Instrumentalliṅgodbhavena liṅgodbhavābhyām liṅgodbhavaiḥ liṅgodbhavebhiḥ
Dativeliṅgodbhavāya liṅgodbhavābhyām liṅgodbhavebhyaḥ
Ablativeliṅgodbhavāt liṅgodbhavābhyām liṅgodbhavebhyaḥ
Genitiveliṅgodbhavasya liṅgodbhavayoḥ liṅgodbhavānām
Locativeliṅgodbhave liṅgodbhavayoḥ liṅgodbhaveṣu

Compound liṅgodbhava -

Adverb -liṅgodbhavam -liṅgodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria