सुबन्तावली लिङ्गद्रव्यनिमयवनप्रवेश

Roma

पुमान्एकद्विबहु
प्रथमालिङ्गद्रव्यनिमयवनप्रवेशः लिङ्गद्रव्यनिमयवनप्रवेशौ लिङ्गद्रव्यनिमयवनप्रवेशाः
सम्बोधनम्लिङ्गद्रव्यनिमयवनप्रवेश लिङ्गद्रव्यनिमयवनप्रवेशौ लिङ्गद्रव्यनिमयवनप्रवेशाः
द्वितीयालिङ्गद्रव्यनिमयवनप्रवेशम् लिङ्गद्रव्यनिमयवनप्रवेशौ लिङ्गद्रव्यनिमयवनप्रवेशान्
तृतीयालिङ्गद्रव्यनिमयवनप्रवेशेन लिङ्गद्रव्यनिमयवनप्रवेशाभ्याम् लिङ्गद्रव्यनिमयवनप्रवेशैः लिङ्गद्रव्यनिमयवनप्रवेशेभिः
चतुर्थीलिङ्गद्रव्यनिमयवनप्रवेशाय लिङ्गद्रव्यनिमयवनप्रवेशाभ्याम् लिङ्गद्रव्यनिमयवनप्रवेशेभ्यः
पञ्चमीलिङ्गद्रव्यनिमयवनप्रवेशात् लिङ्गद्रव्यनिमयवनप्रवेशाभ्याम् लिङ्गद्रव्यनिमयवनप्रवेशेभ्यः
षष्ठीलिङ्गद्रव्यनिमयवनप्रवेशस्य लिङ्गद्रव्यनिमयवनप्रवेशयोः लिङ्गद्रव्यनिमयवनप्रवेशानाम्
सप्तमीलिङ्गद्रव्यनिमयवनप्रवेशे लिङ्गद्रव्यनिमयवनप्रवेशयोः लिङ्गद्रव्यनिमयवनप्रवेशेषु

समास लिङ्गद्रव्यनिमयवनप्रवेश

अव्यय ॰लिङ्गद्रव्यनिमयवनप्रवेशम् ॰लिङ्गद्रव्यनिमयवनप्रवेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria