Declension table of laukikanyāyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativelaukikanyāyasaṅgrahaḥ laukikanyāyasaṅgrahau laukikanyāyasaṅgrahāḥ
Vocativelaukikanyāyasaṅgraha laukikanyāyasaṅgrahau laukikanyāyasaṅgrahāḥ
Accusativelaukikanyāyasaṅgraham laukikanyāyasaṅgrahau laukikanyāyasaṅgrahān
Instrumentallaukikanyāyasaṅgraheṇa laukikanyāyasaṅgrahābhyām laukikanyāyasaṅgrahaiḥ laukikanyāyasaṅgrahebhiḥ
Dativelaukikanyāyasaṅgrahāya laukikanyāyasaṅgrahābhyām laukikanyāyasaṅgrahebhyaḥ
Ablativelaukikanyāyasaṅgrahāt laukikanyāyasaṅgrahābhyām laukikanyāyasaṅgrahebhyaḥ
Genitivelaukikanyāyasaṅgrahasya laukikanyāyasaṅgrahayoḥ laukikanyāyasaṅgrahāṇām
Locativelaukikanyāyasaṅgrahe laukikanyāyasaṅgrahayoḥ laukikanyāyasaṅgraheṣu

Compound laukikanyāyasaṅgraha -

Adverb -laukikanyāyasaṅgraham -laukikanyāyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria