सुबन्तावली ललनजिह्वा

Roma

स्त्रीएकद्विबहु
प्रथमाललनजिह्वा ललनजिह्वे ललनजिह्वाः
सम्बोधनम्ललनजिह्वे ललनजिह्वे ललनजिह्वाः
द्वितीयाललनजिह्वाम् ललनजिह्वे ललनजिह्वाः
तृतीयाललनजिह्वया ललनजिह्वाभ्याम् ललनजिह्वाभिः
चतुर्थीललनजिह्वायै ललनजिह्वाभ्याम् ललनजिह्वाभ्यः
पञ्चमीललनजिह्वायाः ललनजिह्वाभ्याम् ललनजिह्वाभ्यः
षष्ठीललनजिह्वायाः ललनजिह्वयोः ललनजिह्वानाम्
सप्तमीललनजिह्वायाम् ललनजिह्वयोः ललनजिह्वासु

अव्यय ॰ललनजिह्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria