Declension table of lalāmarūpaka

Deva

NeuterSingularDualPlural
Nominativelalāmarūpakam lalāmarūpake lalāmarūpakāṇi
Vocativelalāmarūpaka lalāmarūpake lalāmarūpakāṇi
Accusativelalāmarūpakam lalāmarūpake lalāmarūpakāṇi
Instrumentallalāmarūpakeṇa lalāmarūpakābhyām lalāmarūpakaiḥ
Dativelalāmarūpakāya lalāmarūpakābhyām lalāmarūpakebhyaḥ
Ablativelalāmarūpakāt lalāmarūpakābhyām lalāmarūpakebhyaḥ
Genitivelalāmarūpakasya lalāmarūpakayoḥ lalāmarūpakāṇām
Locativelalāmarūpake lalāmarūpakayoḥ lalāmarūpakeṣu

Compound lalāmarūpaka -

Adverb -lalāmarūpakam -lalāmarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria