Declension table of lakṣmīnārāyaṇa

Deva

NeuterSingularDualPlural
Nominativelakṣmīnārāyaṇam lakṣmīnārāyaṇe lakṣmīnārāyaṇāni
Vocativelakṣmīnārāyaṇa lakṣmīnārāyaṇe lakṣmīnārāyaṇāni
Accusativelakṣmīnārāyaṇam lakṣmīnārāyaṇe lakṣmīnārāyaṇāni
Instrumentallakṣmīnārāyaṇena lakṣmīnārāyaṇābhyām lakṣmīnārāyaṇaiḥ
Dativelakṣmīnārāyaṇāya lakṣmīnārāyaṇābhyām lakṣmīnārāyaṇebhyaḥ
Ablativelakṣmīnārāyaṇāt lakṣmīnārāyaṇābhyām lakṣmīnārāyaṇebhyaḥ
Genitivelakṣmīnārāyaṇasya lakṣmīnārāyaṇayoḥ lakṣmīnārāyaṇānām
Locativelakṣmīnārāyaṇe lakṣmīnārāyaṇayoḥ lakṣmīnārāyaṇeṣu

Compound lakṣmīnārāyaṇa -

Adverb -lakṣmīnārāyaṇam -lakṣmīnārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria