Declension table of laghutama

Deva

NeuterSingularDualPlural
Nominativelaghutamam laghutame laghutamāni
Vocativelaghutama laghutame laghutamāni
Accusativelaghutamam laghutame laghutamāni
Instrumentallaghutamena laghutamābhyām laghutamaiḥ
Dativelaghutamāya laghutamābhyām laghutamebhyaḥ
Ablativelaghutamāt laghutamābhyām laghutamebhyaḥ
Genitivelaghutamasya laghutamayoḥ laghutamānām
Locativelaghutame laghutamayoḥ laghutameṣu

Compound laghutama -

Adverb -laghutamam -laghutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria