Declension table of laghutama

Deva

MasculineSingularDualPlural
Nominativelaghutamaḥ laghutamau laghutamāḥ
Vocativelaghutama laghutamau laghutamāḥ
Accusativelaghutamam laghutamau laghutamān
Instrumentallaghutamena laghutamābhyām laghutamaiḥ laghutamebhiḥ
Dativelaghutamāya laghutamābhyām laghutamebhyaḥ
Ablativelaghutamāt laghutamābhyām laghutamebhyaḥ
Genitivelaghutamasya laghutamayoḥ laghutamānām
Locativelaghutame laghutamayoḥ laghutameṣu

Compound laghutama -

Adverb -laghutamam -laghutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria