Declension table of laghupatana

Deva

NeuterSingularDualPlural
Nominativelaghupatanam laghupatane laghupatanāni
Vocativelaghupatana laghupatane laghupatanāni
Accusativelaghupatanam laghupatane laghupatanāni
Instrumentallaghupatanena laghupatanābhyām laghupatanaiḥ
Dativelaghupatanāya laghupatanābhyām laghupatanebhyaḥ
Ablativelaghupatanāt laghupatanābhyām laghupatanebhyaḥ
Genitivelaghupatanasya laghupatanayoḥ laghupatanānām
Locativelaghupatane laghupatanayoḥ laghupataneṣu

Compound laghupatana -

Adverb -laghupatanam -laghupatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria