Declension table of laghupatana

Deva

MasculineSingularDualPlural
Nominativelaghupatanaḥ laghupatanau laghupatanāḥ
Vocativelaghupatana laghupatanau laghupatanāḥ
Accusativelaghupatanam laghupatanau laghupatanān
Instrumentallaghupatanena laghupatanābhyām laghupatanaiḥ laghupatanebhiḥ
Dativelaghupatanāya laghupatanābhyām laghupatanebhyaḥ
Ablativelaghupatanāt laghupatanābhyām laghupatanebhyaḥ
Genitivelaghupatanasya laghupatanayoḥ laghupatanānām
Locativelaghupatane laghupatanayoḥ laghupataneṣu

Compound laghupatana -

Adverb -laghupatanam -laghupatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria