Declension table of kumārārāma

Deva

MasculineSingularDualPlural
Nominativekumārārāmaḥ kumārārāmau kumārārāmāḥ
Vocativekumārārāma kumārārāmau kumārārāmāḥ
Accusativekumārārāmam kumārārāmau kumārārāmān
Instrumentalkumārārāmeṇa kumārārāmābhyām kumārārāmaiḥ kumārārāmebhiḥ
Dativekumārārāmāya kumārārāmābhyām kumārārāmebhyaḥ
Ablativekumārārāmāt kumārārāmābhyām kumārārāmebhyaḥ
Genitivekumārārāmasya kumārārāmayoḥ kumārārāmāṇām
Locativekumārārāme kumārārāmayoḥ kumārārāmeṣu

Compound kumārārāma -

Adverb -kumārārāmam -kumārārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria