सुबन्तावली कुदालसङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाकुदालसङ्गमः कुदालसङ्गमौ कुदालसङ्गमाः
सम्बोधनम्कुदालसङ्गम कुदालसङ्गमौ कुदालसङ्गमाः
द्वितीयाकुदालसङ्गमम् कुदालसङ्गमौ कुदालसङ्गमान्
तृतीयाकुदालसङ्गमेन कुदालसङ्गमाभ्याम् कुदालसङ्गमैः कुदालसङ्गमेभिः
चतुर्थीकुदालसङ्गमाय कुदालसङ्गमाभ्याम् कुदालसङ्गमेभ्यः
पञ्चमीकुदालसङ्गमात् कुदालसङ्गमाभ्याम् कुदालसङ्गमेभ्यः
षष्ठीकुदालसङ्गमस्य कुदालसङ्गमयोः कुदालसङ्गमानाम्
सप्तमीकुदालसङ्गमे कुदालसङ्गमयोः कुदालसङ्गमेषु

समास कुदालसङ्गम

अव्यय ॰कुदालसङ्गमम् ॰कुदालसङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria