Declension table of kriyāvibhakti

Deva

FeminineSingularDualPlural
Nominativekriyāvibhaktiḥ kriyāvibhaktī kriyāvibhaktayaḥ
Vocativekriyāvibhakte kriyāvibhaktī kriyāvibhaktayaḥ
Accusativekriyāvibhaktim kriyāvibhaktī kriyāvibhaktīḥ
Instrumentalkriyāvibhaktyā kriyāvibhaktibhyām kriyāvibhaktibhiḥ
Dativekriyāvibhaktyai kriyāvibhaktaye kriyāvibhaktibhyām kriyāvibhaktibhyaḥ
Ablativekriyāvibhaktyāḥ kriyāvibhakteḥ kriyāvibhaktibhyām kriyāvibhaktibhyaḥ
Genitivekriyāvibhaktyāḥ kriyāvibhakteḥ kriyāvibhaktyoḥ kriyāvibhaktīnām
Locativekriyāvibhaktyām kriyāvibhaktau kriyāvibhaktyoḥ kriyāvibhaktiṣu

Compound kriyāvibhakti -

Adverb -kriyāvibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria