Declension table of kriyāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativekriyāsaṅgrahaḥ kriyāsaṅgrahau kriyāsaṅgrahāḥ
Vocativekriyāsaṅgraha kriyāsaṅgrahau kriyāsaṅgrahāḥ
Accusativekriyāsaṅgraham kriyāsaṅgrahau kriyāsaṅgrahān
Instrumentalkriyāsaṅgraheṇa kriyāsaṅgrahābhyām kriyāsaṅgrahaiḥ kriyāsaṅgrahebhiḥ
Dativekriyāsaṅgrahāya kriyāsaṅgrahābhyām kriyāsaṅgrahebhyaḥ
Ablativekriyāsaṅgrahāt kriyāsaṅgrahābhyām kriyāsaṅgrahebhyaḥ
Genitivekriyāsaṅgrahasya kriyāsaṅgrahayoḥ kriyāsaṅgrahāṇām
Locativekriyāsaṅgrahe kriyāsaṅgrahayoḥ kriyāsaṅgraheṣu

Compound kriyāsaṅgraha -

Adverb -kriyāsaṅgraham -kriyāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria