Declension table of krīḍotsava

Deva

MasculineSingularDualPlural
Nominativekrīḍotsavaḥ krīḍotsavau krīḍotsavāḥ
Vocativekrīḍotsava krīḍotsavau krīḍotsavāḥ
Accusativekrīḍotsavam krīḍotsavau krīḍotsavān
Instrumentalkrīḍotsavena krīḍotsavābhyām krīḍotsavaiḥ krīḍotsavebhiḥ
Dativekrīḍotsavāya krīḍotsavābhyām krīḍotsavebhyaḥ
Ablativekrīḍotsavāt krīḍotsavābhyām krīḍotsavebhyaḥ
Genitivekrīḍotsavasya krīḍotsavayoḥ krīḍotsavānām
Locativekrīḍotsave krīḍotsavayoḥ krīḍotsaveṣu

Compound krīḍotsava -

Adverb -krīḍotsavam -krīḍotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria