Declension table of krīḍāṅgaṇa

Deva

NeuterSingularDualPlural
Nominativekrīḍāṅgaṇam krīḍāṅgaṇe krīḍāṅgaṇāni
Vocativekrīḍāṅgaṇa krīḍāṅgaṇe krīḍāṅgaṇāni
Accusativekrīḍāṅgaṇam krīḍāṅgaṇe krīḍāṅgaṇāni
Instrumentalkrīḍāṅgaṇena krīḍāṅgaṇābhyām krīḍāṅgaṇaiḥ
Dativekrīḍāṅgaṇāya krīḍāṅgaṇābhyām krīḍāṅgaṇebhyaḥ
Ablativekrīḍāṅgaṇāt krīḍāṅgaṇābhyām krīḍāṅgaṇebhyaḥ
Genitivekrīḍāṅgaṇasya krīḍāṅgaṇayoḥ krīḍāṅgaṇānām
Locativekrīḍāṅgaṇe krīḍāṅgaṇayoḥ krīḍāṅgaṇeṣu

Compound krīḍāṅgaṇa -

Adverb -krīḍāṅgaṇam -krīḍāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria