Declension table of kośadāsa

Deva

MasculineSingularDualPlural
Nominativekośadāsaḥ kośadāsau kośadāsāḥ
Vocativekośadāsa kośadāsau kośadāsāḥ
Accusativekośadāsam kośadāsau kośadāsān
Instrumentalkośadāsena kośadāsābhyām kośadāsaiḥ kośadāsebhiḥ
Dativekośadāsāya kośadāsābhyām kośadāsebhyaḥ
Ablativekośadāsāt kośadāsābhyām kośadāsebhyaḥ
Genitivekośadāsasya kośadāsayoḥ kośadāsānām
Locativekośadāse kośadāsayoḥ kośadāseṣu

Compound kośadāsa -

Adverb -kośadāsam -kośadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria