Declension table of koṭika

Deva

MasculineSingularDualPlural
Nominativekoṭikaḥ koṭikau koṭikāḥ
Vocativekoṭika koṭikau koṭikāḥ
Accusativekoṭikam koṭikau koṭikān
Instrumentalkoṭikena koṭikābhyām koṭikaiḥ koṭikebhiḥ
Dativekoṭikāya koṭikābhyām koṭikebhyaḥ
Ablativekoṭikāt koṭikābhyām koṭikebhyaḥ
Genitivekoṭikasya koṭikayoḥ koṭikānām
Locativekoṭike koṭikayoḥ koṭikeṣu

Compound koṭika -

Adverb -koṭikam -koṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria