Declension table of koṇika

Deva

MasculineSingularDualPlural
Nominativekoṇikaḥ koṇikau koṇikāḥ
Vocativekoṇika koṇikau koṇikāḥ
Accusativekoṇikam koṇikau koṇikān
Instrumentalkoṇikena koṇikābhyām koṇikaiḥ koṇikebhiḥ
Dativekoṇikāya koṇikābhyām koṇikebhyaḥ
Ablativekoṇikāt koṇikābhyām koṇikebhyaḥ
Genitivekoṇikasya koṇikayoḥ koṇikānām
Locativekoṇike koṇikayoḥ koṇikeṣu

Compound koṇika -

Adverb -koṇikam -koṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria