Declension table of kilviṣa

Deva

NeuterSingularDualPlural
Nominativekilviṣam kilviṣe kilviṣāṇi
Vocativekilviṣa kilviṣe kilviṣāṇi
Accusativekilviṣam kilviṣe kilviṣāṇi
Instrumentalkilviṣeṇa kilviṣābhyām kilviṣaiḥ
Dativekilviṣāya kilviṣābhyām kilviṣebhyaḥ
Ablativekilviṣāt kilviṣābhyām kilviṣebhyaḥ
Genitivekilviṣasya kilviṣayoḥ kilviṣāṇām
Locativekilviṣe kilviṣayoḥ kilviṣeṣu

Compound kilviṣa -

Adverb -kilviṣam -kilviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria